Saturday, 27 July 2019

संस्कृत कविता ।। नाथूरामो गोडसे।। हिमांशु गौड।।

https://youtu.be/tRr1xusCwD8

श्री-ब्रजभूषण-ओझा-अष्टकम्

।। श्रीब्रजभूषणौझाष्टकम् ।।

काश्यामधीत्य पुरुषो गुरुरामयत्नात्
नागेशभट्टसृतशास्त्रविशिष्टविज्ञो
विद्वत्सभागतजनो जयतात् समस्तान्
शब्दप्रथाप्रचरितब्रजभूषणौझा ।।१।।

संस्थान इत्यभिहिते सुरवाक्स्थले चा-
sप्यध्यापयन् पदविवेकपरं हि शास्त्रं
छात्रप्रियैकपदवीमभियातवान् य:
सच्छाब्दिको विजयते ब्रजभूषणौझा।।२।।

ओझेति नाम पदवित्प्रथितं प्रदेशे
श्रुत्त्वा मुदं भरति तत्सुहृदां गणश्च
आयातवान् सदसि चेति निशम्य दुष्टा:
शास्त्रार्थिनो भयवशाच्च ततो व्रजन्ति।।३।।

शैवप्रसारशरणो बुधसंगकांक्षी
यो वा कविप्रियसुगायकमोदितश्च
योsहो बिहारजनताप्रियगुण्यरागी
सर्वत्र हर्षतु स वै ब्रजभूषणौझा।।४।।

य: कीर्त्तिकाम उत वित्तसमुत्सुकोsपि
शास्त्रं जहाति न कदापि च लोकलग्न:
काशीमठेषु परिपाठयति द्विजान् यो
हृष्टा: भवन्ति पुरुषा अवगम्य ओझाम् ।।५।।

स्थूलोsपि सूक्ष्ममतिराह च सूक्ष्मतत्त्वं
स्थूलोदरार्चकजनो भजति स्मरारिं
गोष्ठीगरिष्ठपुरुषप्रियशिष्टरूप:
सम्मान्यशोधपरको ब्रजभूषणौझा।।६।।

भोपालदेशबुधभाष्यविशिष्टवक्ता
रम्यार्थसत्प्रकृतिजुष्टसुतुष्टसक्त:
शिष्यावृतो द्विजनतो गुरुमोददक्ष:
ह्यध्यापनेsतिकुशलो ब्रजभूषणौझा।।७।।

विद्वत्तया चकित एव स रामदेव:
ओझां प्रशंसति जनेषु सुधीप्रियो य:
सर्वत्र स्वप्रतिभया पदसिंह उक्तो
यस्तं नुमो बुधवरं ब्रजभूषणौझाम्।।८।।

स्मारं स्मारं वपुस्तस्य रात्रावोझां पदार्थगम्।
अष्टकं लिखितं चैतद्विद्वल्लोकंगमस्य वै।।

ललित-मोहन-पन्तोला-जन्मदिनशुभकामना:

।। जनिदिनशुभैषणम् ।।
✍✍✍✍

नृत्योल्लासरतश्शुभार्जनरतो योषिद्रतो रात्रिषु
हास्याकाशरतश्शिवार्चनरतश्शिक्षारतश्चान्वह:
विद्यादानरतो द्विजार्चनरतो द्वेषादिमुक्तस्सदा
पन्तोला ललितो भुवीह शरदो जीवेच्छतं कामये
।।१।।

मित्रप्रेमरतो धनार्जनरतो धन्यार्थिजीव्यंगमी
नानालापकलाकलापनिरतस्संगीतमोदंगमी
कालाकालपरोपकारसुरतस्सौख्यैकमार्गंगमी
पन्तोला ललितो भुवि व्रतरतो जीवेच्छतं कामये
।।२।।

यश्चैव प्रकृतिप्रियो जनिभुवस्स्मर्ता स्मरार्यर्चको
यश्चैवं सुकृतिप्रियश्शिवभुवस्स्मर्ता सुखार्थोsपि वा
ग्रामप्रेमपरोsमरप्रियधराप्राप्तोत्तराखण्डज:
पन्तोला ललितो हिमालयगतो जीवेच्छतं कामये
।।३।।

बिल्वैर्वा करवीरपुष्पनिचयैस्सम्पूजयेच्छंकरं
दूर्वाभिर्गणनाथमाशुफलदं मोदप्रदं मोदकै:
दुर्गां दुर्गतिदु:खनाशकरणीं पाठप्रियां श्रद्धया
पन्तोला सुरभक्तिसक्तिमनसा जीवेच्छतं कामये
।।४।।

शृंगेर्यां वा पिपठिषुनरान् पाठयेद्यश्शुभाश:
भोपालं वा जिगमिषुजनान् प्रापयेत्प्रेरणाश:
शिक्षां वा यो विविदिषुबुधान् बोधयेद्बोधनाश:
पन्तोला ! त्वं पपिपुरपरस्तेज एधस्व जीव
।।५।।

जनित्त्वं जानकीजानिस्सफलत्त्वं नयेन्नृणाम्।
कवेर्वा ललितस्यापि लालित्यं वर्धयेत्प्रभु:।।

पपिपुरं - चन्द्रलोक , एव परश्श्रेष्ठो यस्य स पपिपुरपर:, पन्तोला त्वं पपिपुरपरो भवेस्तथा स्वतेजश्च वर्धस्व , जीव चेत्यर्थ:।

।। नरवरे हरहरस्सर्वदा श्रूयते।। संस्कृत कविता।। हिमांशु गौड।।

https://youtu.be/VCanu9FFcBk

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...