गाना - प्यार किया तो निभाना..
इस गाने का संस्कृत अनुवाद
( वक्तीव प्रतिक्षणमेवं ते भूत्त्वा मत्तं हृदयम्)
-----×------×-----×-----×
-----×------×-----×-----×
वक्तीव प्रतिक्षणमेवं ते,
भूत्त्वा मत्तं हृदयं,
भूत्त्वा मत्तं हृदयं,
वक्तीव प्रतिक्षणमेवं ते,
भूत्त्वा मत्तं हृदयं,
भूत्त्वा मत्तं हृदयं,
क्षणमात्रं प्राणरूपे!
मत्तो दूरं नैव याहि !
मत्तो दूरं नैव याहि !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् ।
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् ।
अधुना मे जीव्यलक्ष्यं
त्वन्मात्रसङ्गति: .....
कथय सकृत् त्वं चापि
हस्ते निधाय हस्तं
त्वन्मात्रसङ्गति: .....
कथय सकृत् त्वं चापि
हस्ते निधाय हस्तं
अधुना मे जीव्यलक्ष्यं
त्वन्मात्रसङ्गति: ....
त्वन्मात्रसङ्गति: ....
कथितं ते मयैवं
हस्ते निधाय हस्तं
हस्ते निधाय हस्तं
आवां स्याव सदैवाऽऽवयो: रहस्यज्ञौ सहचरौ
वैमत्यं नो पूर्णेऽप्यायुषि भूयाद्वा मिथ:!
वैमत्यं नो पूर्णेऽप्यायुषि भूयाद्वा मिथ:!
प्रेम चावयोस्स्यादेवं यत्
पश्येज् जगदेतत् !
पश्येज् जगदेतत् !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
वक्तीव प्रतिक्षणमेवं ते
भूत्त्वा मत्तं हृदयं
क्षणमात्रं प्राणरूपे!
मत्तो दूरं नैव याहि !
भूत्त्वा मत्तं हृदयं
क्षणमात्रं प्राणरूपे!
मत्तो दूरं नैव याहि !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
नाहं च त्वां तुदानि
मा त्वं च मां तुदे:
स्यां ते त्वहं मनोज्ञा
त्वं मे मनोनुग:!
मा त्वं च मां तुदे:
स्यां ते त्वहं मनोज्ञा
त्वं मे मनोनुग:!
नाहं च त्वां तुदानि
मा त्वं च मां तुदे:
स्यां ते त्वहं मनोज्ञ:
त्वं मे मनोनुगा !
मा त्वं च मां तुदे:
स्यां ते त्वहं मनोज्ञ:
त्वं मे मनोनुगा !
त्वयि मौग्ध्यं पूजा मे , मनो मन्दिरं स्यात्प्रिये !
आवां विनैवावयो: कुत्रचिन् मनसी नो रमेतां
आवां विनैवावयो: कुत्रचिन् मनसी नो रमेतां
तर्हि जीवनं नूनं भविता प्रीते: मधुरगानम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
वक्तीव प्रतिक्षणमेवं ते
भूत्त्वा मत्तं हृदयं
क्षणमात्रं प्राणरूपे!
मत्तो दूरं नैव याहि !
भूत्त्वा मत्तं हृदयं
क्षणमात्रं प्राणरूपे!
मत्तो दूरं नैव याहि !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम्
प्रेम कृतं चेन् निवाह्यम् !
****
संस्कृतानुवादको
संस्कृतानुवादको
© हिमांशुगौड:
लेखनसमय
०१:५०
२५/०१/२०२०
०१:५०
२५/०१/२०२०
मूल गीत (हिंदी)
प्यार किया तो निभाना is a hindi song from the १९९८ movie मेजर साब. प्यार किया तो निभाना singer is अनुराधा पौडवाल. प्यार किया तो निभाना composer is आनंद राज आनंद and प्यार किया तो निभाना lyricist or song writer is आनंद राज आनंद. प्यार किया तो निभाना music director is आनंद राज आनंद. प्यार किया तो निभाना features अमिताभ बच्चन. प्यार किया तो निभाना director is and the producer is . The audio of प्यार किया तो निभाना song was released on २६थ जून by टी-सीरीज.
--------
कहता है पल पल तुमसे
हो के दिल ये दीवाना
हो के दिल ये दीवाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
एक पल भी जाने जाना
मुझसे दूर नहीं जाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
एक पल भी जाने जाना
मुझसे दूर नहीं जाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
अब ज़िन्दगी का मकसद
है बस तुम्हारा साथ
एक बार कह दो तुम भी
हाथूं में ले के हाथ
अब ज़िन्दगी का मकसद
है बस तुम्हारा साथ
ये कहे दिया लो तुमसे
हाथों में ले के हाथ
हम तुम, तुम हम
बनके रहें
हम राज़ हमसफ़र
हम राज़ हमसफ़र
शिकवा करे न कोई
एक दूजे से उम्र भर
प्यार हमारा हो ऐसा के
देखे ये ज़माना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
एक पल भी जाने जाना
मुझसे दूर नहीं जाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
न मैं तुम्हे सताऊं
न तुम मुझे सतऊ
मैं तुमको समझ जाऊं
तुम मुझको समझ जाओ
न मैं तुम्हे सताऊं
न तुम मुझे सतऊ
मैं तुमको समझ जाऊं
तुम मुझको समझ जाओ
चाहत ही पूजा हो
मन मंदिर हो जानेमन
एक दूजे के बिन
एक पल भी लगता नहीं हो मन
फिर तो जीवन बन जायेगा
प्यार का तराना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
कहता है पल पल तुमसे
हो के दिल ये दीवाना
एक पल भी जाने जाना
मुझसे दूर नहीं जाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना
प्यार किया तो निभाना.
https://www.dbwstore.com/product-category/all-products/
शोभानम्
ReplyDelete