Friday, 1 May 2020

श्रीमहाकाल-अष्टकम्




।।। श्रीमहाकालाष्टकम् ।।।
************
मुदैवोज्जयिन्यां वसन्तं वसन्तं जनैरर्च्यमानं विधानप्रधानम् ।
प्रमाणानुमानोपमानातिरिक्तं विविक्तं जलैस्सिक्तशक्तं समीडे ।।१।।

क्वचिज्जङ्गले मङ्गलत्त्वं दधानं श्रियाऽमङ्गलं मङ्गलत्त्वं दधानम्
सुधाधानमाधानमूलं त्रिशूलं महाकालमीशं भजे ह्युज्जयिन्याम् ।।२।।

समस्यासमाधानमुद्यानसक्तं पुराणोक्तवीथ्यां भ्रमन्तं भ्रमोद्धम् ।
विचारैकसञ्चारसंसारमूलं दुकूलैर्विहीनं भजे सौख्यकूलम् ।।३।।

समीपोवनीपस्सुरूपोऽप्यरूपो सुगोप्योऽप्यगोप्यो न हेमो न रौप्यः
समे ब्रह्मभाण्डे भ्रमेद्यो वसेद्यो महाकालमात्मन्यहो भावयामः ।।४।।

स मृत्युस्स जन्मापि बाल्यं युवत्त्वं
 जरत्त्वं गतोऽसौ शिवो वै विलक्ष्यः ।
सदारोग्यदो भक्तिचित्तस्य यो वै
 स मृत्युञ्जयो गीयते भूतनाथः ।।५।।

अनाथोऽप्यनाथैकनाथस्सुगाथोऽप्यगाथो वृथाऽथ भ्रमेन्न भ्रमे ना
स्वकं बाध्यभावं विनश्य प्रसादैश्शिवस्य श्रिया श्रीमहाकाल ईड्यः ।।६।।   

स भस्माङ्गरागोऽप्यरागस्सरागो विरागो विभागैर्विभाति श्रुताद्ये
स सन्मात्रचिन्मात्र आनन्दरूपो महाकाल आख्यस्समैर्वन्द्यविभ्राट् ।।७।।

भवत्रं शिवं प्रेतमित्रं विचित्रं सदित्रप्रियं दुःखदारोर्लवित्रम् ।
पवित्रं जगत्त्रं जगद्धं विपद्धं महाकालमुद्धारकृल्लोकमीहे ।।८।।  

महाकालाष्टकं चैतद्रात्रौ भक्त्या समाहितः ।
करोमीशदयाकाङ्क्षी सौभाग्यं नो हरश्चरेत् ।।९।।
******
लेखनसमयो दिनाङ्कश्च – १०.५० रात्रौ , १८-०७-२०१९, बृहस्पतिवासरे, गाजियाबादस्थे गृहे।
******

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...