Tuesday, 11 May 2021

शृङ्गार रस || संस्कृत कविता || हिमांशु गौड़||

 प्रथमराग-पराग-पराजित:

प्रियतमा-नवकेलिकला-जितो

मुकुलतामपनीय रसम्पिबन्

कुसुमताम्प्रतियापयति प्रियाम्


स्मरनिमन्त्रणदाम्प्रियकामिनीं

दिवस-भास-मयेऽपि सुचुम्बितां

रहसि गाढसुलिङ्गितभामिनीं

मदनवह्निसुवर्णवपुश्श्रियम्


विकसतीन्दुनिभा श्रमहा नृणां

कुमुदिनी खिलिता रजनी श्रिता

हृदयताप इवाप्यनया हृतस्

स्मररणाय रणन्त्यथ सागता


मुहि मुहुर्निपतेद्युवचित्तदा

मदनमन्थनसंरभवेपनं

वृणुत, इत्यनयापि विलोकितं

स्वमधुवाग्वपुषा परिवर्धितम्


मधुमयो हि ऋतुस्सरसां तट:

मदनिकाकुचयुग्ममहो घट:

करनयैरपसारिततत्पटस्

तनुत इत्रसुगन्धिमथोत्कटम्


हररिपो! तव बाणनिविद्धहृत्

क्व भजताद्भवभीतिहरं हरं

न स विपश्यति नश्यति तद्वयो

मृतिफणिर्हह दंश्यति तद्वपु:!


नवतरङ्गसमुल्लसिताङ्गवान्

नववधूप्रथमागमरात्रिके

भयविकम्पितगात्रसुचित्-तया

न सहसा परिरम्भत एव स:


रतिसमारभणे किमु सुक्रिया

प्रणयवेदन आदि किमु क्रिया

न न हि वेत्ति युवा युवती च वै

प्रकृतिभिस्सकलं सुकरं भवेत्


स्मरमये जगति क्व विरागता

शिवमये पुनरस्तु न रागता

उभयमप्यथ जीवनपद्धतौ

सुपुरुषार्थतया विनियुज्यताम्


कमलकोमलदेहमयीं च य:

रहसि वाप्य रमेत नदीतटे

पिबति दुग्धमथो महिषीभवं

क्व सुरलोकमिवापरमन्विषेत्


मदनिकारसमज्जितसद्धियां

विविधकामकलानिपुणश्रियां

हयबलैरिव धाविततेजसां

वद न वाञ्छति का युवती रतिम्

****

हिमांशुर्गौड:

०१:५५ मध्याह्ने। 

१०/०५/२०२१

उदयपुरे।

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...