||महामहोपाध्याय-श्रीरेवाप्रसादद्विवेदिभ्यश्-श्रद्धाञ्जलि:||
*********
सच्छास्त्रचिन्तरत: कवितैककर्मा
विद्वत्सभाहरिकथोल्लसितैकधर्मो
विद्यैव यस्य भवति स्म सदैव वर्म
रेवाप्रसादविबुधस्स लभेत शर्म||१||
काव्यानि भावनिभृतानि धियाम्प्रसादै:
कृत्त्वा च भावुकजनैरभिनन्दितानि
सारस्वताम्बुधिनिमज्जितमानसश्री-
रेवाप्रसादविबुधस्स दिवङ्गतो हा||२||
हानिर्महत्यथ जगत्युदभाव्यनेन
यद्धर्मकर्मशुभमर्मवतां प्रयाणं
नैतन्नभोऽद्य दिनराट् सुखदो विभाति
रेवाप्रसादविबुधे हि कृतप्रयाणे||३||
शुक्लाम्बरे!ऽव पदवाक्परिशोभितांस्त्वं
हंसासने!ऽव तव रूपरतान्स्वपुत्रान्
वीणाधरि!त्वमथ चाद्य विहाय वीणां
खड्गं गृहाण परिकृन्तय दुष्टधूर्तान्||४||
नाम श्रुतं तव गुरो, नहि भाषणानि
संश्रुत्य कर्णयुगलम्परिपावितञ्च
दृष्ट्वैव किन्तु वपुषं पदसंरतानां
तात्पर्यविज्ञपुरुषा: तमहो विदन्ति||५||
रेवाप्रसादसुधियां क्व भवेच्च दु:खम्
रेवाप्रसादशुभजन्मवतां क्व शोक:
रेवातटे प्रविलसन्ति सतां विलासा:
रेवाप्रसादविबुधो म्रियते न लोके||६||
हेमाक्षरैर्विरचयन्ति नवां सुगाथां
तेऽप्यक्षरा: न मरणं प्रभवेद्धि तेषां
देहप्रणष्टिरिति नैव बुधस्य नाश:
ते त्वक्षरैर्निजकृतैरमरा भवन्ति||७||
'सीताचरित्रम'थ योऽरचयत्स्वबुद्ध्या
'स्वातन्त्र्यसम्भव'मिति प्रथितञ्च काव्यम्
'नाट्यानुशासन'महो बहुलक्षणाढ्यान्
ग्रन्थान्, प्रियत्त्वमगमत्कविबोद्धृलोके||८||
******
हिमांशुर्गौड:
१०:०६ पूर्वाह्णे,
२२/०५/२०२१
उदयपुरे।
No comments:
Post a Comment