Saturday, 7 August 2021

।। मित्रशतकम् ।।

 

 

।। मित्रशतकम् ।।

..............................

चिन्ताः दूरीकृताः येन चित्तं येन प्रसीदति ।

सर्वकार्येषु मे यो वै तत्परस्स सुहृत्प्रियः ।।

मित्रं हि नाम भुवि कश्चिदतीव हृद्यः चित्तञ्च यश्च सुहृदोपि सदैव वेत्ति ।

आस्ये स्मितं परिददाति विनश्य शोकं तद्ध्यौषधं निगदितं परितापरोगे ।।1।।

मित्राय कश्चिदितरोSपि ददाति सर्वं वित्तं गृहं न गणयन्न सुखं स्वकीयम् ।

तत्कार्यदत्तबहुयोग उतार्थदायी चेज्जीवनं ह्यपि सुहृत् परियच्छतीति ।।2।।

स्वप्राणदानकरणैरपि मित्ररक्षी यच्चाप्यनूक्तमथवा ह्यवगच्छतीति ।

दुःखे सुखे स सुहृदा सह वर्तते वै मित्रोपकारसरणीगणनेSस्म्यशक्तः ।।3।।

शोले-सुफिल्मपरिदर्शितमित्ररूपं जानाति को न मनुजो जगतीतलेSस्मिन् ।

धर्मेन्द्रबच्चनसुहृत्तसौख्यचर्चा वीरूजयौ हि हृदये कुरुतः रतिम्मे ।।4।।

कर्णस्य तेन सुहृदाSथ सुयोधनेन मैत्रीं न वेत्ति मनुजः क इहार्थयुक्तः ।

प्राणान्स्वकान् तृण इव प्रतिमन्य वीरः मित्राय युद्धकरणस्स विभाति कर्णः ।।5।।

नो जीवनं न च धनं सुहृदः कदाचित् मैत्र्यै समर्पितहृदो गणयन्ति लेशम् ।

रत्नं सुमूल्यमिव चैतदहो विधात्रा मित्रं निधत्तमिह सर्वसुखप्रदातृ ।।6।।

ग्रीष्मप्रचण्डहरिदश्वदिनार्धकाले पान्थोSथ चातपवशात् परितप्तदेहः ।

छायामवाप्य सुखतां परियाति नूनं तद्वत्सुमित्रतरवस्सुहृदे फलन्ति ।।7।।

सत्यं ह्यसत्यमथवाSपि भवेस्वमित्रं दुष्टोSथ सज्जन उत श्रितनैकमार्गः ।

न्यस्तस्वहस्तकसमस्तविपत्तिसम्पत्पन्नं च मित्रमिति नैव कदापि हेयम् ।।8।।

चेत्त्वं धनित्त्वमयसि प्रतिभाग्यलेखात् चेद्वा यशस्त्वमयसि प्रतिभावशाच्च ।

चेत्कामिनीपरिकुलोSसि च पुण्ययोगात् मित्रं न विस्मर कदापि विपद्गतं वै ।।9।।

मित्रोपकारमपि ये गणयन्ति नैव तस्यापकारमुत ये च चरन्ति दुष्टाः 

अग्रे प्रशंसनपराः कुटिलाः द्विषो ये पृष्ठे च निन्दनपराः नरकम्प्रयान्ति ।।10।।

ब्रह्मघ्नगोघ्नमधुपार्थहरेषु केचिद् भग्नव्रतेष्वपि च निष्कृतिरस्ति लोके ।

किन्तूपकारमपमत्य कृतेSपकारे नो निष्कृतिस्त्विति सदा विबुधाः वदन्ति ।।11।।

तस्मात्स्वमित्रपुरुषाय ददातु सौख्यं सम्मान्य शीलपरकां च करोतु वार्ताम् ।

तस्योदयाय सततं द्विज रे यतस्व पुण्यं लभस्व भुवि मित्रमणिर्भव त्वम् ।।12।।

केचिद्बहिस्तु सुहृदामिव वर्तयन्ति द्वेषं सदैव हृदये दधतीति नूनम् ।

रे मित्र तादृशजनाद्भव सावधानः ह्येते च ते पतनमार्गकृतावधानाः ।।13।।

काले कलौ क्वचिदहो न च दृश्यते वै आदर्शमैत्रपरिमण्डितपण्डितश्च ।

सर्वेSपि कार्यसरणाय चरन्ति मैत्रीं कार्ये गते मुखमिमे बत विस्मरन्ति ।।14।।

कालेSधुना तु सुहृदां सुविचित्रलीला संलोक्यते हि मधुमत्तकृताSवलीला ।

नृत्यन्ति चोच्चवचनान्यपि जल्पयन्ति नष्टे धनेSन्यपुरुषेण चरन्ति मैत्रीम् ।।15।।

त्वम्मेSसि मित्रमणिरस्मि तवैव चाहं मित्रं जहामि न कदापि च ते सुसङ्गम् ।

इत्थं विभिन्नमधुरोक्तिमिमे ब्रुवाणाः स्वार्थं हि तेन मनुजेन सुसाधयन्ति ।।16।।

केचिद्धनाय च बलाय जनाय केचित् सौख्याय कार्यसरणाय परे च धूर्ताः ।

नानकुनीतिपरिजालनिबद्धपुंसः[1] सन्नर्तयन्ति सरलान् कुजनाः कदाचित् ।।17।।

नैषा स्थितिश्च पुरुषेषु सदाSवलोक्या सर्वे भवन्ति न जनाः कुपथप्रचाराः ।

मित्राणि चापि सरलानि बहुत्र भान्ति यद्वा परस्परमहो सुखमेधमानाः ।।18।।

कृष्णस्य या हृदयभावभरी सुदाम्ना मैत्री तथा यदि भवेज्जनयोः कयोश्चित् ।

कृष्णं विलुण्ठ्य कलिकालभवस्सुदामा राजा स्वयं भवति चाद्यतने हि नूनम् ।।19।।

ईर्ष्यां दधाति हृदयेSस्ति तथापि मित्रं कार्यं विनश्यति सदैव तथापि मित्रम् ।

यो वा ममावनतिकृत् कुटिलोSशुभाशः सोSप्यत्र मित्रमिति चाद्यतने विलोक्यः ।।20।।

मित्रं म्रियाद् यदि कदाचिदहं म्रियेयं दद्यात् स एव यदि नास्ति धनं कदाचित् ।

तत्कामिनी मम भवेदिति चिन्त्यमानः धन्योSस्ति मित्रमिव कोSप्यपरोSपकारी ।।21।।

वस्तून्यपि स्वसुहृदः परिलोक्य कश्चिद् गेहञ्च यानमथवा परिणीतरामाम् ।

कार्ये च निष्ठुर इव प्रतिवर्तमानः जातिं न तस्य कुहृदोSहमहो प्रवेद्मि ।।22।।

क्रुध्यन्ति लेशमथ चेत्प्रभवेच्च वार्ता कष्टं विवाद उत वा प्रभवेच्च तर्कः ।

चित्ते निधाय समयं परिलोक्य दुष्टाः क्रूराश्च सर्पहृदयाः परिघातयन्ति ।।23।।

सारल्ययुक्तहृदयस्य सदा छलैस्ते मैत्रीपवित्रपरिबन्धमपि प्रतोड्य ।

कुर्वन्ति घातमथ किं न चरन्ति हानिं हा हा कुजन्मसरणाः हृदयं दहन्ति ।।24।।

केचित्सदैव सुहृदामिव वर्तयन्ति युद्धे विवादसमये च परित्यजन्ति ।

आवश्यकं यदि भवेन्न चरन्ति कार्यं धिग्धिक्कलङ्कमिव तं च कुमित्ररूपम् ।।25।।

मित्रस्वरूपमथवाSद्य पृथक्त्वमेति भेदं न लैङ्गिकममिमे हृदये धरन्ति ।

पुंवद्भ्रमन्ति पुरुषेण सह स्त्रियश्च मैत्री विलोक्यत इयं बहुधाSन्यरूपैः ।। 26।।

तू-तू-तुमेति च मिथः प्रवदन्ति केचिद् आपेति सभ्यदिशयापि सरन्ति वाचम्।

गाल्यादिभिर्मुदमिमे सुहृदो व्रजन्ति भ्रष्टस्वरूपपरका क्वचिदस्ति मैत्री ।।27।।

अश्लीलचर्चनपराः बहवस्सखायः केचित्सुरादिषु भवन्ति सदैव मग्नाः ।

व्यर्थं भ्रमन्ति परितो रतिहिण्डकास्ते चैवं विचित्रगतिधा बहुधाSस्ति मैत्री।। 28।।

सभ्याश्च केचिदपरे प्रवदन्ति शास्त्रं व्यापारचर्चनपराः गृहदुःखमग्नाः ।

केचित्तथार्द्रहृदयाः परदुःखचित्ताः मित्रेषु नैकगतिभिस्समयो निरेति ।।29।।

संसारलग्नगतिकास्सकलास्सखायः मृत्यौ विवाहसमये प्रवहन्ति कार्यम् ।

काले समेSपि ददति स्वमनोSनुयोगम् मित्रं विना जगदिदं नहि रोचते मे ।।30।।

प्राचीनकालपितृमातृगुरूज्जनाश्च गम्भीरभावधरणाश्च मितंवदाश्च ।

किन्त्वद्य नव्ययुगवीक्षणपद्धतीनां मित्रं भवन्ति तनयस्य तथाग्रजाश्च ।।31।।

गुप्तं प्रकाशयसि मित्रजनाय चेत्त्वं दुःखं विनश्यति नवाश्च दिशो मिलन्ति ।

दुष्टात् कुमित्रपुरुषाद् भव सावधानः सर्वेषु ते प्रभविता च महापमानः ।।32।।

केचिद्रहस्यमपि बोद्धुमथ प्रवृत्तास्त्वन्मित्रवच्च कुजनाः हत वर्तयन्ति ।

ज्ञाते त्वदीयहृदयस्य समग्रभावे पूर्णे समाजपटलेSपयशश्चरन्ति ।।33।।

तान् वै विवर्जय जनापसरेच्च दूरात् ये दुष्टकूटहृदयाश्च कुचालयुक्ताः ।

सर्पाद्भयङ्करविषं परिगृह्य ते वै दंश्यन्ति, तेSथ मरणं हि सदैव शक्यम् ।।34।।

मित्रं सुगन्धिरिव जीवनकाननेSस्मिन् मित्रं च पुष्पमिव चोपवने विधेहि ।

मित्रं रसेषु मधुरं कटुभैषजं वा यद्यद्धितं स सुहृदे परिसञ्चरेद्वै ।।35।।

मित्रं हि नाम भुवि किञ्चिदवाच्यरूपं वेलाSथ मङ्गलदिनस्य शुभप्रदा या ।

सा कौमुदी ह्यपनयेत्सकलञ्च तापं मित्रं प्रयत्नपरकैस्सततं सुरक्ष्यम् ।।36।।

एकस्य दोष उत सम्भवति क्वचिच्च मैत्रीप्रभङ्गभवने ह्युभयोश्च दोषः ।

स्वार्थादितोSपि मतभेदवशाद्धनाद्वा स्त्रीकारणात्तु बहुधा परिणश्यतीति ।।37।।

स्नेहाम्बुभिश्च मिथ आत्मगुणानुकूलैस्त्यागैश्च नैजसुहृदे सुखदायियोगैः ।

सोढ्वाSपि दुःखमथ चान्यजनैश्च निन्दां सर्वप्रयत्नपरको भव मित्रतायाम् ।।38।।

ये प्रेरयन्त्यनुदिनं तव वै शिवाय दुःखाग्निदग्धमनसा न वदन्ति किञ्चित् ।

ये नो परस्य हृदयं कटुवाक्यबाणैः छिन्दन्ति , ते हि सुहृदेकपदं प्रयान्ति ।।39।।

दोषं परस्य शिरसाSपि वहन्ति ये वा मृत्योस्स्वमित्रपुरुषस्य गले लगन्ति ।

मित्राय सौख्यमथ ये ददति स्वकीयं धन्याः भुवि प्रथमपूज्यपदास्सखायः ।।40।।

मैत्र्यां न वित्तगृहकीर्तिपदार्थदृष्टिर्जातिर्न देश उत लैङ्गिकभेदसृष्टिः ।

आयुर्न भाषणमहो प्रभवेच्च बाधा प्रेम द्वयोः हृदययोः प्रकरोति मैत्रीम् ।।41।।

संसार एव यदि शत्रुरिवाचरेच्चेत् दैवः कुचक्रमथवा हत चालयेच्चेत् ।

त्यक्तस्समैश्च विधिभिस्सकलैर्जनैश्च मित्रं जहामि न कदापि मम प्रतिज्ञा ।। 42।।

सूर्योदयो भवतु वा यदि पश्चिमेपि
रात्रिर्भवेद्दिनमिदं यदि दैवयोगात्
मित्रेण साकमथ नैव कदापि कर्ण:
कार्त्घ्न्यमामरणमेव समाचरेद्वै।।
43।।

 

हे मित्र! चित्रमपि ते हृदये निधाय

त्वत्स्मृत्यहानि समितानि यथाकथञ्चित्

नो विस्मृतोसि धन मे त्वयि भावना या

तां वर्णयानि कथमत्र भवेयमर्ह:?44।।

 

शस्त्राणि त्वय्यथ पतन्ति च येऽरिवर्गै:

नूनं सहै स्वतनुषि प्रतिकारभाव:

त्वन्मृत्युमप्यहमथो विवृणोमि बन्धो

जानीहि सोदरमिमं सुहृदं विशिष्टम्।।45।।

 

 

न शूरः नैव विद्वान्यो धनिकः नैव कर्मधृत

मत्कृते जगतां रोद्धा सैव मित्रः प्रियो मम

 

न वीर हो ना विद्वान हो ना धनिक हो ना कर्म करने वाला हो लेकिन मेरे लिए समस्त सँसार से विरोध लेने वाला मित्र मुझे श्रेष्ठ प्रिय है

 

हे मित्र सत्यमिह तेद्य वदामि सत्यं

प्राणानहं तव कृते द्रुतमुत्सृजामि

विश्वास एव नरयोश्शुभतां

 

 

 

 



[1] शसः रूपम्

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...