शोधविषयः –
वैयाकरणसिद्धान्तकौमुदीनव्यसिद्धान्तकौमुद्योस्स्वरप्रक्रियायाः तुलनात्मकमध्ययनम्
************
शोधकर्ता –
हिमांशुगौडः
शोधनिर्देशकः –
डॉ.कैलासचन्द्रदाशः (सहाचार्यः, व्याकरणविभागः, केन्द्रियसंस्कृतविश्वविद्यालयः,भोपालपरिसरः)
शोधसंस्था –
राष्ट्रियसंस्कृतसंस्थानम्,मानितविश्वविद्यालयः,भोपालपरिसरः
विभागः –
व्याकरणम्
शोधसमर्पणवर्षः -
२०१९
*************************************************************************************
शोधसारः
*************************************************************************************
विषयसूचिः
भूमिका - 2
प्रथमोऽध्यायः - 4
द्वितीयोऽध्यायः - 6
तृतीयोऽध्यायः - 8
चतुर्थोऽध्यायः - 9
पञ्चमोऽध्यायः - 11
उपसंहारः - 13
******************************************************************
भूमिका
*************
व्याकरणं ह्यद्यत्त्वेऽपि
यथा प्रसिद्धिं लभते, तन्नूनमाचार्याणां सुखायैव। किन्तु
व्याकरणस्यैवाङ्गभूतं यद् वेदलोकार्थनिश्चयकरं स्वरशास्त्रं नाद्यत्त्वे काश्यादिष्वपि
पठनपाठनपरिपाटिगतम्परिलक्ष्यमवाप्नुते । जनाः स्वरशास्त्रग्रन्थान् अपि यथाकथञ्चिद्
विलोक्यैव दुष्करो मे इत्यवगम्येव दूरादपसर्पन्ति ।
वैयाकरणसिद्धान्तकौमुद्याः परिष्कारपक्षपक्षिणस्तु सर्वत्रैव पक्षान् प्रसारयन्ति,
प्रक्रियायामपि नैके शोद्धारः प्रक्रियन्ते स्वीयानि चेतांसि,
किन्तु कौमुद्या एव पृष्ठभागे समुद्भासिताशेषस्वरां
स्वरप्रक्रियामुपेक्षापक्ष एव क्षिपन्ति । वैयाकरणसिद्धान्तकौमुद्यां पाणिन्यष्टाध्यायीस्थानि
स्वरसूत्राणि धातुप्रातिपादिकसमासतिङन्तस्वरप्रकरणेषूपनिबध्य प्रस्तुतानि सन्ति ।
वैयाकरणसिद्धान्तकौमुदीटीकासु च सुबोधिनीशेखरादिषु तद्गतार्थो वैशिष्ट्येन
प्रकटीकृतम् । एवञ्च पाणिनिस्वरसूत्राणाम्भाष्येऽपि समुद्गुम्फितं व्याख्यानं,
तत्स्थं कैयटमतं, तदापतितञ्चोद्योतन्नागेशमतं,
सर्वामेव स्वरभ्रान्तिं ध्वंसयन्ति । एवञ्च पुष्पादीक्षितमहाशयया
बिलासपुरस्थया पाणिनिशास्त्रदत्तजीवनयाऽपि नव्यकौमुदीनामग्रन्थो विरचितः । तत्र च
त्रयोदशो भागो वर्तते स्वरप्रक्रियात्मकः । तस्यान्नव्यकौमुद्यामनया पुष्पया
पाणिनिस्वरसूत्राणि व्यवस्थितीकृत्य व्याख्यातानि, यश्च
वैयाकरणसिद्धान्तकौमुदीक्रमस्सूत्राणां यश्च नव्यव्याकरणसिद्धान्तकौमुदीक्रमस्स च
भिन्नः। द्वयोरेव कौमुद्योः व्याख्यानं स्वरसूत्रगतं कयाचिद्भिन्नशैल्या कृतम्।
नव्यकौमुदीकर्त्र्या पौर्विकास्स्वरसम्बद्धग्रन्थाः विलोक्य स्वनव्यशैल्या
स्वरसूत्रव्याख्यासमुद्घाटनङ्कृतम् । अस्माभिरेतदभिलक्षितम् ! उभयोः कौमुद्योः
स्वरप्रक्रियायाङ्को भेदः ? का चावश्यकता सत्यामपि
वैयाकरणसिद्धान्तकौमुद्यां, नव्यकौमुदीविरचनस्य ? इत्यादिकानां सर्वेषां प्रश्नानामुत्तराण्यस्माभिरस्मिन् शोधे स्वकीये तुलनात्मके दीयन्ते ! वैशिष्ट्यं
त्वत्रेदमस्ति, यद्द्वयोरेव कौमुद्योर्यद्यपि कुत्रापि
सूत्रार्थसम्बद्धभेदो नास्ति ! तर्हि शोधस्तु व्यर्थः। नैतच्छक्यम् ! उभयोः
कौमुद्योः क्वचित्क्रमभेदः क्वचिद्व्याख्यानभेदः। क्वचिद्रहस्यख्यापनाधिकताल्पताः,
क्वचिन्नानोदाहरणानान्नावीन्यम् क्वचिद्भाष्यमतोद्धरणम्, क्वचित्काशिकामतनिरासः, क्वचित्प्रदीपप्रदत्तमतोद्भासः,
क्वचिदुद्योतोद्योगः क्वचिदल्पशब्दैस्तथ्यख्यापनम्
क्वचिदधिकमार्गैरवबोधगत्याऽवस्थानम्। इत्येतावस्थापन्नयोः कौमुदीनव्यकौमुद्योः
स्वरप्रक्रियायां किं वैशिष्ट्यमित्येतदत्र शोधैकाक्षिभिरस्माभिर्विख्यापने यत्नो शोधेऽस्मिन्नस्माभिर्विविधशोधविधिभिस्समीक्षावीक्षापरिशलनतत्परैस्स्वाध्यायपरैः
कौमुदीद्वयस्वरप्रक्रियायाम्मनो न्यवेशि ।
अस्माभिरत्र पञ्चानां
अध्यायानां विभागः कल्पितः । सर्वेषां अध्यायानाम् प्राङ्मया प्रस्तावनाऽपि
नियोजिता अस्ति । यया सम्पूर्णाध्यायस्य निर्दशनम् भवितुं शक्यते । तत्र
प्रथमेऽध्याये व्याकरणमाहात्म्यम्, वैयाकरणसिद्धान्तकौमुदीपरिचयस्तत्कर्तुः परिचयः,
नव्यकौमुदीपरिचयस्तत्कर्त्रीपरिचयो, व्याकरणैतिह्यं,
तन्माहात्म्यञ्च प्रावोचि ।
द्वितीयेऽध्याये स्वरशब्दार्थविमशस्तन्माहात्म्यञ्च, स्वरभेदनिरूपणपूर्वकमुदात्तानुदात्तस्वरितस्वरानुशीलनम्,
स्वराङ्कनविधिश्च निधत्तोऽत्रैव वैयाकरणकौमुद्यनुसारेण
धातुप्रातिपदिकफिट्स्वराणां सामान्यपरिचयो, नव्यकौमुद्यनुसारेण
धातुप्रतिपादिकफिट्स्वराणां सामान्यपरिचयः, उभयोः मतभेदानुशीलनम्
(तुलना), सम्पूर्णस्य द्वितीयाध्याध्यस्य निष्कर्षख्यापनञ्च
व्यधायि । तृतीयेऽध्याये क्रमशो वैयाकरणकौमुद्यनुसारेण
प्रत्ययप्रकृतिस्वरयोस्सामान्यपरिचयः, उभयोः मतभेदानुशीलनम्
(तुलना) वैयाकरणकौमुद्यानुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचयो, नव्यकौमुद्यनुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचय, उभयोः मतभेदानुशीलनम् (तुलना) सम्पूर्णस्य तृतीयाध्यायस्य निष्कर्षश्च
ख्यापितः । चतुर्थेऽध्याये वैयाकरणकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयो,
नव्यकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचय, उभयोः मदभेदानुशीलनम् (तुलना) सम्पूर्णस्य चतुर्थाध्यास्य निष्कर्षख्यापनञ्च
विधत्तम् । एवमेवाऽन्तिमे पञ्चमेऽध्याये वैयाकरणकौमुद्यनुसारेण
आमन्त्रिताम्रोडितवाक्यस्वराणां सामान्यपरिचयः, नव्यकौमुद्यनुसारेण
आमन्त्रिताम्रेडितवाक्यस्वराणां सामान्यपरिचय, उभयोः
मतभेदानुशीलनम् (तुलना) कृता, वैयाकरणकौमुद्यनुसारेण
एकश्रुतिस्वरस्य सामान्यपरिचयो, नव्यकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचय, उभयोः
मतभेदानुशीलनम् (तुलना) सम्पूर्णस्य पञ्चमाध्यायस्य निष्कर्षनिर्धारणञ्च कृतम् ।
तत उपसंहारः सन्दर्भग्रन्थसूची चापिः प्रदर्शिता । साङ्केतिकशब्दविवरणम्मयाऽऽदौ एव
नियोजितम् । अत्र संक्षेपरूपेण
शोधप्रबन्धगताध्यायानाम्परिचयः प्रस्तूयते ।
प्रथमोऽध्यायः
सकललोकपरिपावकानाम् अस्मदृषिमुनीनां वेदशास्त्रपुराणज्ञानवारिप्रवाहो नूनमेवास्माकञ्चिरसमृद्धियुतस्य
दिव्यार्षस्य भारतस्य शैवदिनानामुद्भासक एव । शास्त्राणां
यन्माहात्म्यं,
तत्सर्वैर्बुध्यत एव, षट्सु च शास्त्रेषु
व्याकरणमहत्ताऽपि लोकमान्यैव । अतोऽस्मिन् प्रथमेऽध्याये प्रथमबिन्दुरूपेण मया
व्याकरणस्य माहात्त्म्यमेव न्ययोजि ।
1.1. व्याकरणमाहात्म्यम् –
व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेन इति व्याकरणम् । व्याकरणशास्त्रस्य किं
माहात्म्यम् ॽ विषयेऽत्र
न कोऽपि सन्देहलेशो यत् व्याकरणं विना सर्वेषां वेदशास्त्राणां अर्थावगमनम्
असम्भवम् अस्ति । व्याकरणं कथं ह्यस्मत्कृते महत्वं धत्ते इत्येतत्सर्वं शोधकर्त्राऽत्र निरूप्यते ।
1.2 वैकरणसिद्धान्तकौमुद्यास्सामान्यपरिचयः -
अष्टाध्याय्याः कार्यकालविधिमाश्रित्य रचितेषु
ग्रन्थेषु यत्स्थानं वैयाकरणसिद्धातकौमुद्या प्राप्तं या च कीर्तिश्चिरस्था तया
लब्धा, तदवश्यमेव ग्रन्थकर्तुः पुण्यकर्तृत्त्वं सूचयति !
अष्टाध्यायीस्थसूत्राणामस्मिन् ग्रन्थे कश्चिद्विशिष्ट एव क्रमो व्यवस्थापितः । इयं
कौमुदी आदौ क्लिष्टा पश्चात्सरलाऽतो विद्वद्भिः ‘‘सिंहदाहिनी’’यं निगदिता। कौमुद्याः लोकप्रियत्त्वमनेन पद्येन ज्ञातुं शक्यते -
कौमुदी यदि कण्ठस्था वृथा भाष्ये
परिश्रमः।
कौमुदी यद्यकण्ठस्था वृथा भाष्ये
परिश्रमः।।
कौमुदी चेयं
चतुर्दशप्रकरणविभक्ताऽस्ति । तानि च - सञ्ज्ञा-परिभाषा- सन्धि- सुबन्त- अव्यय
-स्त्रीप्रत्यय-कारक-समास-तद्धित-तिङन्त-प्रक्रिया-कृदन्त - वैदिक-स्वर-नामधेयानि
सन्ति । अस्मिन् बिन्दौ मया वैयाकरणकौमुदीस्थस्वरप्रक्रियाया अत्र परिचयोऽपि
प्रस्तूयते ।
1.3 वैयाकरणसिद्धान्तकौमुदीकर्तुः परिचयः -
को न जानीते नाम वैयाकरणसिद्धान्तकौमुद्याः रचनाकारस्य
श्रीमद्भट्टोजिदीक्षितस्य । अयं भट्टः विक्रमार्कराज्ञः षोडशशतकस्य पूर्वभागे
स्वजन्मना भुवमलञ्चकार । अस्यैव कृतीनां, परिवारस्य अन्येषाञ्च
परिचयोऽत्र बिन्दौ मया यथालोडितशास्त्रं दीयते।
1.4 नव्यसिद्धान्तकौमुद्यास्सामान्यपरिचयः -
नव्यशोधयुतेऽस्मिन् काले
विद्वद्भिरनुदिनं शोधग्रन्थाः
लिख्यन्ते,
प्राचाम्मतानि चोद्ध्रीयन्ते
स्वमतानि चापि विख्याप्यन्ते, सरलत्त्वं च विशेषेण
ग्रन्थेषु निवेश्यन्ते ! एतादृशीमेव
परिपाटीमुद्वहन्ती श्रीपुष्पादीक्षिता नव्यसिद्धान्तकौमुदीग्रन्थं ग्रथिवती । इयं नव्यकौमुदी चतुर्दशभागेषु विभक्ता वर्तते,
येषु पञ्च भागाः प्रकाशिताः अन्ये च
प्राकाश्याः सन्ति । तत्र त्रयोदशो भागो स्वरप्रक्रियात्मकः अस्ति।
अत्र नव्यकौमुदीग्रन्थपरिचयपूर्वकम्मया स्वरखण्डस्य विशेषविवेचनं विधीयते।
1.5 नव्यसिद्धान्तकौमुदीकर्त्र्याः परिचयः -
अस्मिन् संसारे अनेके
पुरुषाः जन्म लभन्ते तथा म्रियन्ते परन्तु तेषामेव जीवनं सफलीभवति, ये शास्त्राय जीवन्त्युपकुर्वन्ति चान्यान् अपि।
एतादृशीमेव काञ्चित्परम्परामुद्वहन्ती श्रीपुष्पादीक्षितमहाशया
बिलासपुरस्था वृद्धत्त्वं धन्यीकुर्वन्ती नानाऽध्येतृभ्यो व्याकृज्ज्ञानं प्रददाति ।
तासामेव परिचयो मयाऽत्र सामान्यरूपेण प्रस्तूयते ।
1.6 व्याकरणैतिह्यम् -
व्याकरणशास्त्रस्य समृद्धम्
ऐतिह्यं नूनमेवाद्यापि जनांश्चमत्करोति। व्याकरणशास्त्रं
ह्यादिकाले महेश्वरादारभ्य अन्यैश्चापि महर्षिभिः प्रोक्तम् । अस्य नवधा भेदा रामायणकाले दृष्टाः - ‘‘सोऽयं
नवव्याकरणार्थवेत्ता’’। अष्टभेदा अपि -
ऐन्द्रश्चान्द्रः
काशकृत्स्नापिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्राः अष्टौ
व्याकरणानि हि ।।
तथा चात्रास्माभिः व्याकरणशास्त्रस्य परम्परायाः
विभिन्नाचार्याणां कालः कृतयः नामानि च प्रस्तूयन्ते । पाणिनिपूर्ववर्तिनां
समकालिकानां पाणिनेः परवर्तिनां च आचार्याणां परिचयः सामान्यरूपेण अत्र
प्रस्तुतमस्ति । एवम्प्रकारेण शोधैकपक्षापन्नैरस्माभिरत्र
व्याकरणैतिह्यं स्वाध्यायानुसारं
समाशील्यते।
द्वितीयोऽध्यायः
अत्र द्वितीयेऽध्याये शोधकर्त्रा
ऐदम्प्राथम्येन ‘‘स्वरशब्दार्थविमर्शस्तन्माहात्म्यञ्च वक्ष्यते ।
अस्मिन् बिन्दौ मया स्वरशब्दस्य कोऽर्थः? स्वरशब्दस्य के
पर्यायवाचिनश्शब्दाः? नैकेषु उपनिषद्ब्राह्मणग्रन्थेषु
च स्वरशब्दस्य किं व्याख्यातव्यस्वरूपम् ? काऽस्य
व्याकरणसम्मता व्युत्पत्तिरित्यादिप्रश्नानां
यथापरिशीलितशास्त्रम्
उत्तराणि दीयन्ते । स्वरभेदनिरूपणमपि
मयाऽस्मिन् क्रियते ।
उदात्तानुदात्तस्वरितानुशीलनमपि च
नानाग्रन्थविलोडनद्वारा प्राप्ततथ्यान् आधारीकृत्य
क्रियते। स्वराङ्कनविधिश्चापि
सामान्यतयाऽत्र परिचीयते ।
2.4.वैयाकरणसिद्धान्तकौमुद्यनुसारं धातुप्रतिपादिकफिट्स्वराणां सामान्यपरिचयः –
वैयाकरणसिद्धान्तकौमुद्याः
स्वरप्रक्रियायां, धातूनां स्वराः क्व
भवेयुः,
इत्येतद्भ्रमनिरासाय धातुस्वरः इत्यध्यायो वर्तते ।
पाणिनिशास्त्रे धातूनां सामान्यरूपेण अन्तोदात्तः प्रोक्तः । किन्तु तदनन्तरं
विशिष्टनियामकानि अपि सूत्राणि उपदिष्टानि । ततः अनन्तरम् अभ्यस्तानामादिः[1] एतेन
अभ्यस्तसंज्ञकस्य आद्युदात्तः क्रियते । अनुदात्ते च[2]
इत्येतदपि आद्युदात्तविधानं करोति धातोः । एवं दृश्यते यत् अत्र पूर्वं सामान्यतया
धातुस्वरविषये सामान्यनियमत्वेन अन्तोदात्तविधानं कृतं ततः विशेषैः सूत्रैः
तदपवादाः प्रोक्ताः । शोधकर्त्रा तस्य प्रकरणस्य मुहुर्मुहुरध्ययनं कृत्त्वा,
चिन्तनं तद्विषयकं
च विधाय,
अत्र द्वितीयेऽध्याये धातुस्वराणां यथाशास्त्रं सामान्यपरिचयो दीयते।
तथैव च वैयाकरणसिद्धान्तकौमुद्यां प्रातिपादिकस्वराणामपि निर्देशस्समुपलभ्यते। अत्र
चतुरः शसि[3] झल्युपोत्तमम्[4] इत्यादीनि सूत्राणि प्रोक्तानि सन्ति
सिद्धान्तिकौमुद्याम् । तस्यापि चाध्ययनं
कृत्त्वा मयाऽत्र यथाग्रन्थं तत्प्रस्तूयते ।
फिट्सूत्राण्यपि वैयाकरणसिद्धान्तकौमुद्यां प्रोक्तानि सन्ति। फिट् इति
प्रातिपादिकसंज्ञाऽस्ति प्राचाम् आचार्याणाम् । फिट्सूत्राणि शान्तनवाचार्यविरचितानि सन्ति । एतानि
चतुर्षु पादेषु विभक्तानि सन्ति ।
वैयाकरणसिद्धान्तकौमुद्यां यथावदेतेषां सन्निवेशः
कृतः । एतानि फिट्सूत्राणि कौमुद्यां सरलरीत्या सोदाहरणानि
व्याख्यातानि सन्ति । एषां वीक्षणमात्रेणैव तद्गतावबोधः सारल्येन भवितुं शक्नोति । तान्यपि मया वैयाकरणसिद्धान्तकौमुद्याः क्रमेणैव
समुपस्थापितानि स्वाध्यायवशाच्च
स्वकीयेषु शब्देषु द्वितीयेऽस्मिन्नध्याये यथाग्रन्थं समुपवर्णितानि च ।
2.5 नव्यसिद्धान्तकौमुद्यनुसारेण धातुप्रातिपदिकफिट्स्वराणां सामान्यपरिचयः -
नव्यकौमुद्यामपि धात्वादिस्वराणां व्याख्यानं
प्राप्यते,
किन्तु तत्र तत् किञ्चित्पृथग्रूपेणप्रोक्तमस्ति। नव्यकौमुद्यां धातुस्वराध्याये
केवलं धातोः इत्येकसूत्रमात्रमेव दत्तम् ।
सन्क्यच्काम्यचादीनां च स्वराः तत्र अल्पशब्दैः प्रोक्ताः, यानि वैयाकरणसिद्धान्तकौमुदीस्थानि धातुस्वरप्रकरणे सूत्राणि प्रोक्तानि सन्ति,
तानि नव्यसिद्धान्तकौमुद्यां प्रकृतिस्वराध्याये योजितानि सन्ति।
एवमेव नव्यसिद्धान्तकौमुद्यां प्रातिपादिकस्वरसूत्राणामुत च फिट्स्वरसूत्राणां
क्रमविभागोऽपि वैयाकरणसिद्धान्तकौमुद्यपेक्षया भिन्नोऽस्ति, व्याख्यानरीतिश्च
पृथगस्ति, किन्तु सूत्राणाम् अर्थसम्बन्धे द्वयोरेव कौमुद्योर्न कोऽपि भेदो लभ्यते ।
2.6 धातुप्रातिपदिकफिट्स्वरसन्दर्भे उभयोः कौमुद्योः मतेभेदानुशीलनम् (तुलना) –
धातुस्वरव्याख्याने कौमुद्यां नव्यकौमुद्यां च भेदोऽयमेवावलोक्यते यत् सिद्धान्तकौमुद्यां यानि
सूत्राणि धातुस्वरप्रकरणे प्रोक्तानि तानि नव्यकौमुद्यां प्रकृतिस्वरप्रकरणे
सन्ति। अतः प्रकृतिस्वरतुलनाऽवसरे एव तत्तत्सूत्राणां तुलना शोधकर्त्रा विधीयते ।
तथा च फिट्सूत्रप्रकरणे उभयोरेव कौमुद्यो बहवो भेदाः
दृक्पथमायान्ति । तथैव प्रातिपदिकस्वरव्याख्याने अपि द्वयोः कौमुद्यो यो भेदः
तत्सर्वम्मया अत्र समुद्घाटनं कृतम् अस्ति । अत्रेदं
ध्यातव्यमस्ति यदुभयोः कौमुद्योः यानि सूत्राणि तुलनायोग्यानि, यश्च व्याख्यानभेदोऽथ
स्वरसम्बन्धिमतभेदस्तत्सर्वं यथालोडितशास्त्रं
विविच्यते । ततश्च -
2.7 द्वितीयाध्यायस्य
निष्कर्षख्यापनम् -
अत्र
अस्माभिः सम्पूर्णस्य द्वितीयाध्यायस्य निष्कर्षरूपः कथ्यते । इत्येतत्प्रकारेणेयं
द्वितीयाध्यायस्वरलीलाऽत्र धात्वादिविषयिणी
शोधैकपक्षिभिरस्माभिरत्र
समुपस्थाप्यते ।
तृतीयोऽध्यायः
तृतीयेऽस्मिन्नध्याये
प्रत्ययस्वरप्रकृतिस्वराणां अथ च आदेशागमसुबन्तस्वराणां
परिचयः कौमुदीद्वयपरिप्रेक्ष्ये कृत्त्वा, तत्तुलना निष्कर्षश्च ख्याप्यते।
3.1 वैयाकरणसिद्धान्तकौमुद्यनुसारं प्रत्ययस्वरप्रकृतिस्वरयोः सामान्यपरिचयः
-
अथादौ प्रत्ययस्वरपरिचयः -
प्रत्ययस्वरास्ते भवन्ति,
ये प्रत्ययमुद्दिश्य
सूत्रैनिर्दिश्यन्ते ।
प्रत्ययसम्बन्धी सामान्यनियमोऽस्ति यत् प्रत्यय
आद्युदात्त एव स्यात् आद्युदात्तश्च
इति सूत्रेण ! ततश्चास्यानेकेऽपवादा अपि प्रोक्ताः । यथा- अनुदात्तौ सुप्पितौ, चितः, तद्धितस्य कितः - इत्येतानि
सूत्राण्यपवादत्त्वेन प्रत्ययस्य अन्तोदात्तविधानं कुर्वन्ति । इतयेतत्प्रकारकं प्रत्ययस्वरविधानं
वैयाकरणकौमुद्यां विवेचितमस्ति, तस्यैव परिशीलनङ्कृत्त्वा, तदत्र प्रस्तूयते ।
वैयाकरणसिद्धान्तकौमुद्यनुसारेण प्रकृतिस्वरः -
एतन्नामको कोऽपि अध्यायो वैयाकरणकौमुद्यां नास्ति, नव्यकौमुद्यां यानि
सूत्राणि प्रकृतिस्वरप्रकरणे प्रोक्तानि तानि सिद्धान्तकौमुद्यां धातुस्वरप्रकरणे
कथितानि, अतः पूर्वमेव धातुस्वरप्रकरणे एतेषां सर्वेषां प्रवचनत्वात् अत्र न पुनः
कथयिष्यते ।
3.2 नव्यकौमुद्यनुसारेण प्रत्ययस्वरप्रकृतिस्वरयोः सामान्यपरिचयः -
नव्यसिद्धान्तकौमुद्यां
प्रत्ययस्वरसन्दर्भे प्रकृतिस्वरसन्दर्भे च उत्तमरीत्या व्याख्यानं प्राप्यते । नव्यकौमुद्यां प्रत्ययस्वरसन्दर्भे
प्रकृतिस्वरसन्दर्भे च सारल्ययुक्तशैल्याः प्रयोगः कृतः अस्ति । एवञ्च शेखरसुबोधिनीटीकासु यानि तथ्यानि प्राप्यन्ते ,
तानि अपि चात्र बहुत्र दृग्गोचरीभवन्ति । भाष्यस्य साहाय्यमपि चात्र नव्यकौमुदीकर्त्र्या गृहीतमस्ति । प्रकृतिशब्देनात्र धातुर्गृह्यते ।
अतः सिद्धान्तकौमुद्यां यानि सूत्राणि धातुस्वरप्रकरणे सन्ति तानि नव्यकौमुद्यां
प्रकृतिस्वरप्रकरणे व्याख्यातानि सन्ति ।
3.3 प्रत्ययस्वरप्रकृतिस्वरसन्दर्भे मतभेदानुशीलनम् -
शोधकर्त्रा
एतदनुभूतं यद् उभयोरेव कौमुद्योः प्रत्ययप्रकृतिस्वरसन्दर्भे नैकत्र भिन्नता अस्ति
। नव्यकौमुद्यां बहूनि तथ्यानि तादृशानि अपि प्राप्यन्ते यानि कौमुद्यां मूले
सूत्रस्य व्याख्यास्थले नोक्तानि , एतत्सर्वं समातोलनं कृत्वा अत्र मया
दर्शयिष्यते ।
3.5 वैयाकरणकौमुद्यनुसारेण आदेशागमसुबन्तस्वराणां
सामान्यपरिचयः -
नव्यकौमुदीवत् सिद्धान्तकौमुद्यां स्वरप्रकरणे
आदेशागमसुबन्तस्वराणां कृते विशिष्टप्रकरणं नास्ति । प्रक्रियास्थलेषु अन्यत्र
प्रकरणेषु तानि तत्र प्रोक्तानि सन्ति । नहि
तत्र तेषां स्वररूपेणैव विशेषविभावनं कृतमस्ति । अतस्सिद्धान्तकौमुद्यां स्वरप्रकरणे
तेषाम् अनुक्तत्वात् अत्र मया तत् न व्याख्यातम् ।
3.6 नव्यकौमुद्यनुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचयः –
बहूनि सूत्राणि अष्टाध्याय्यां तादृशानि सन्ति
यानि आदेशविधानं तु कुर्वन्ति एव सहैव स्वरविधानम् अपि कुर्वन्ति ।
यथा – सहस्य सध्रिः
इति सूत्रं सहस्य सध्रिरित्यादेशं करोति स च उदात्तो भवति । एवमेव आगमकराण्यपि
बहूनि सूत्राणि तथा सन्ति, तेषां नव्यकौमुद्याम्प्रकरणे अत्र
व्याख्यानम्प्राप्यते,यथा - लुङ्लङ्लृङ्क्ष्वडुदात्तः- अनेन
अडागमो भवति,
स चोदात्तः भवत्यतः आगमस्वरप्रकरणे नव्यकौमुद्यामस्य निवेशः कृतः। एतत्सर्वं
मया
अत्र नव्यसिद्धान्तकौमुद्याः परिशीलनाधारेण तत्वरूपेण समुपस्थापितम् ।
तृतीयाध्यास्य
निष्कर्षख्यापनम् –
अत्र शोधकर्त्रा क्रमशः
सम्पूर्णाध्यायस्य निष्कर्षः प्रोच्यते । अत्र मयैतद्वैशिष्ट्येन प्रोच्यते यत् प्रत्ययस्वरप्रकृतिस्वरसन्दर्भे
मयोभयोरेव कौमुद्योस्समाशीलङ्कृतन्तेन
च निष्कर्षोऽप्ययमेवावापि यद्बहुषु सूत्रेषु दृश्यते
नव्यकौमुद्यां व्याख्यानस्य सारल्यं, नानाटीकोट्टीप्पणं
च, कौमुद्याञ्चाल्पशब्दैस्तथ्योद्भासो
लभ्यते । अत एव अवगमनसौकर्याय नव्यकौमुदीस्थं प्रत्ययप्रकृतिस्वरव्याख्यानमतीवापयोगी
अस्ति । किन्तु तथाप्युभयोःकौमुद्यो
स्वरसम्बन्धभेदस्तु नास्त्येव ! एवमेव
आदेशागमसुबन्तस्वरसन्दर्भे अपि निष्कर्षरूपेण एतद्वक्तुं शक्यते यत् नव्यकौमुद्यामेतेषां प्रकरणानां सन्निवेशेन
स्वरग्रन्थस्य अस्य महत्वं वर्धत एव ।
चतुर्थोऽध्यायः
चतुर्थोऽयमध्यायो वर्तते
समासस्वरात्मकः। अत्र द्वयोः कौमुद्योरालोके समासस्वरसम्द्धभ्रमध्वंसोऽस्माभिश्चर्यते। तत्र प्रथमबिन्दुः -
4.1 वैयाकरणसिद्धान्तकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयः-
अत्रास्माभिर्वैयाकरणकौमुद्याः परिशीलनङ्कृत्त्वा
समासस्वराणां परिचयोऽदायि ।
वैयाकरणसिद्धान्तकौमुद्यां समासस्वरसम्बद्धसूत्राणां क्रमोऽष्टाध्यायीमनुसृत्यैव
वर्तते । तत्र श्रीमद्भट्टोजिदीक्षितेनाष्टाध्याय्यनुसारमेव
समासस्य[5]
इत्यनेन समासस्य अन्तोदात्तो भवतीत्युक्तम्, ततोऽपवादत्त्वेन
बहुव्रीहौ प्रकृत्या पूर्वपदम्’’ इत्यादिसूत्रेण सामान्यसमासस्वरस्यापवादाः प्रोक्ताः । वैयाकरणसिद्धान्तकौमुद्यां
समासस्वराणां वैशिष्ट्यमिदमस्ति
यत्तत्र समासस्वरविषयकसूत्राणामुपन्यासोऽष्टाध्यायीक्रमेणैव
कृतः । अतोऽत्र मया वैयाकरणकौमुदीक्रमेण सामान्यतया
समासस्वराणाम्परिचयो दीयते ।
4.2 नव्यकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयः – नव्यकौमुद्यां वर्तते कश्चिद्विशिष्टः क्रमः सूत्राणां
तद्व्याख्यानस्य च । अत्र समासस्वरसन्दर्भे नव्यकौमुद्याः वैशिष्ट्यमिदमस्ति यत्- नव्यकौमुद्यां
सर्वेषां समासानां स्वरा पृथक्कृत्य प्रोक्ताः। यथा- आदौ बहुव्रीहिस्वरास्ततस्तत्पुरुषस्वरास्ततोऽव्ययीभावस्वरास्ततश्च द्वन्द्वस्वराःप्रोक्तास्सन्ति । अतो मयाऽत्र तत्क्रमेणैव कानिचित्
सूत्राणि नव्यकौमुद्याः शैलीगतवैशिष्ट्यस्य आलोके व्याख्यातानि, विशिष्टतत्त्वानि चैतद्विषयकाणि विख्याप्यन्ते ।
4.3 समासस्वरसन्दर्भे उभयोः कौमुद्योः मतभेदानुशीलनम् -
अत्र द्वयोरेव कौमुद्योः समासस्वरपरिप्रेक्ष्ये
तुलनापरकतथ्यानि मया वीक्षितानि,
तत्सर्वमत्र परिशील्यते ।
कस्यां कौमुद्यां किं तथ्यं
प्रोक्ताः, किञ्च न प्रोक्तम् इत्यपि मयाऽत्रैव तुलनावसरे
विज्ञाप्यते । महाभाष्यादिमतानां
समाशीलनपूर्वकम्मया एषा समासस्वरतुलनाऽऽचर्यते । अस्मिन् तुलनात्मके बिन्दौ मया तान्येव
सूत्राणि गृहीतानि,
यानि कैश्चिदपि मार्गेस्तुलनायोग्यानि भाष्यादिभिरपि
समुद्गुम्फितानि च ।
अत्र उभयोः कौमुद्योरध्ययनेन प्राप्तं स्वमतमपि किञ्चित्
प्रकटीक्रियते । क्वचित्क्वचिद्भाष्यमतमप्युभयोरेव
कौमुद्योः व्यक्तं दृश्यते, तदपि मया वर्णितम् ।
यथा - उपसर्गात्स्वाङ्गं ध्रुवमपर्शुः[6] इत्यस्य सूत्रस्य व्याख्यायाम् उभयोः
कौमुद्योः अस्य अस्वाङ्गार्थमिति स्वीकृतम् । किन्तु उद्योते प्रोक्तम् - भाष्येऽध्रुवार्थोऽबहुव्रीह्यर्थ इति, अस्वाङ्गार्थ इति तु नोक्तम्, स्वाङ्गग्रहणस्य
अत्राप्यनुवृत्तेरिष्टत्त्वात् ।’’ एतत्प्रकारेणास्माभिरत्र नानाग्रन्थानुशीलनद्वारा
तुलना विधत्ता ।
4.4 चतुर्थाध्यायस्य
निष्कर्षख्यापनम् – अत्र
शोधकर्त्रा सम्पूर्णस्य चतुर्थाध्यास्य निष्कर्षः प्रोच्यते । उभयोः कौमुद्योः
स्थितानां समासस्वरसन्दर्भे या तुलना कृता निष्कर्षरूपेण एतदेवात्र अभिलक्ष्यते
यत् स्वरसन्दर्भे वैमत्याभावे अपि उभयोः कौमुद्योः सूत्राणां व्याख्यानसम्बन्धी
भेद एव दृग्गोचरीभवति ।
पञ्चमोऽध्यायः
अन्तिमेऽस्मिन्नध्यायेऽस्माभिः
पूर्ववदेव मार्गानुसारिभिर्यः क्रम आचर्यते, तदत्र वर्ण्यते-
5.1 वैयाकरणकौमुद्यनुसारेण आमन्त्रिताम्रेडितवाक्यस्वराणां सामान्यपरिचयः -
शोधकर्त्रा केवलं तिङन्तस्वरस्य विषये चर्चा कृता अस्ति । यतो हि
सिद्धान्तकौमुद्यां स्वरप्रक्रियायाम् आमन्त्रिताम्रेडितस्वराः न प्रोक्ताः ,
प्रक्रियास्थलेषु तत्सम्बद्धानि सूत्राणि प्रोक्तानि सन्ति । किन्तु तत्र आदौ
साधारणस्वरप्रकरणे एव आमन्त्रितस्य च[7]
इत्येतत्सूत्रमस्ति । तत्र एव आमन्त्रितस्वरसन्दर्भे प्रोक्तं किन्तु विशिष्टचर्चा
तथा नास्ति यथा नव्यकौमुद्यामस्ति ।प्रक्रियास्थलेषु च यानि
आमन्त्रिताम्रेडितसूत्राणि प्रोक्तानि तत्र स्वरवैशिष्ट्यमात्रचर्चनं तेषां नास्ति
। किन्तु सुप्तिङ्चयो वाक्यं भवति । अतः तिङन्तस्वराः सिद्धान्तकौमुद्यां
स्वरप्रक्रियायां प्रोक्ताः सन्ति । अतस्तदनुसृत्य अस्माभिरपि चात्र केवलं
तिङन्तस्वरा एव प्रोक्ताः । आमन्त्रिताम्रेडितवाक्यस्वरनामकं प्रकरणम् एव
सिद्धान्तकौमुद्यां नास्ति । किन्तु नव्यकौमुद्यां तत्तत्सूत्राणि अन्विष्य
एतत्प्रकरणं निबद्धमस्ति । सिद्धान्तकौमुद्यां केवलं
तिङन्तस्वरसम्बद्धप्रकरणस्यैवोपस्थितत्वात् अत्र शोधकर्त्रा तिङन्तस्वरसम्बन्ध एव
सिद्धान्तकौमुद्याः वैशिष्ट्यं दर्शितमस्ति ।
5.2 नव्यकौमुद्यनुसारेण आमन्त्रिताम्रेडितवाक्यस्वराणां
सामान्यपरिचयः -
अत्र आमन्त्रिताम्रेडितवाक्यस्वराः
विस्तृत्य व्याख्याताः दृश्यन्ते। किन्तु मया ते अत्यल्पमार्गेण, स्वाध्यायप्राप्ततथ्यानुसारेण नव्यकौमुदीक्रमेण विख्याप्यन्ते । अत्र मया न हि सर्वाणि एव सूत्राणि गृह्यन्ते
अपितु केषाञ्चिदेव सूत्राणां व्याख्यानं कृतं, येन नव्यकौमुद्याः शैली
अस्माभिर्ज्ञाता स्यात् । तद्गतवैशिष्ट्यं ज्ञायेत । नव्यकौमुद्यां तत्तत्सूत्राणां यः विस्तारो, उदाहरणाधिक्यं च तन्मयाऽत्र
न प्रस्तूयतेऽपितु सामान्यतयैव तत्परिचीयते ।
5.3 आमन्त्रिताम्रेडितवाक्यस्वराणां
सन्दर्भे उभयोः कौमुद्योः मतभेदानुशीलनम् -
मयोभयोः कौमुद्योः परिशीलनाधारेण आमान्त्रिताम्रेडितवाक्यस्वराणां
सन्दर्भे या काचित्तुलनात्मकाऽवाप्ता सा प्रस्तूयते ।
वस्तुतः आमन्त्रिताम्रेडित-स्वरसन्दर्भे तूभयोरेव कौमुद्योर्वैमत्यं
क्वचिदपि न प्रतिभाति,
परन्तु व्याख्याने पूर्ववदेव नव्यकौमुद्याम् अतिविस्तृतशैल्याः प्रयोगः कृतः । तत्र सारल्यं
तु वर्तते,
भाष्यमतख्यापनत्त्वञ्च, किन्तु स्वरसम्बद्धतुलनाचारिभिरस्माभिरत्र रिक्तहस्तैरेव भव्यम् । वाक्यस्वराणां सन्दर्भे चैतद्वक्तुं शक्यते-
नव्यकौमुद्यां वाक्ये
सुबन्ततिङन्तप्लुतस्वराणां
च व्याख्यानं यत्कृतं, तन्नूनं
स्वरजिज्ञासूभ्यो महोपयोगि सद् ग्रन्थस्य महत्तां
वर्धयति । एवमेव कौमुद्यां नैतत्प्रकारेण तन्निर्देशः प्राप्यते ।
सुबन्तस्वरसम्बद्धसूत्राणि कौमुद्यां प्रकरणान्तेरषूपलभ्यन्ते, यथा- युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य, त्वामौ द्वितीयायाः -
इत्यादीनि सूत्राणि हलन्तपुँल्लिङ्गस्थानि सन्ति प्रक्रियावसरे कौमुद्यां न च स्वरप्रकरणावसरे ।
नव्यकौमुद्यां स्वरप्रक्रियायां निवेश्य
तत्स्वरोऽपि निदर्शित इत्येतन्मात्रम् अत्र विशेषत्वम् अभिलक्ष्यते । एवमेव प्लुतस्वरसम्बद्धानि
यानि नव्यकौमुदीस्थसूत्राणि तानि कौमुद्यामच्सन्धौ दर्शितानि, प्रक्रियावसरे ।
ततस्तुलनाचर्चैव नास्ति । केवलं
तिङन्तस्वरा उभयोः कौमुद्योस्सामान्यं
व्याख्याताः । तिङन्तस्वरसन्दर्भे
यद्यप्युभयोः कौमुद्योस्तात्त्विको भेदो नास्ति, तथाप्यस्माभिर्भाष्यादिग्रन्थालोडनैरुभयकौमुदीवीक्षणैश्च
या काचित्तुलनात्मकताऽवाप्ता साऽत्र प्रस्तूयते ।
5.4. वैयाकरणकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचयः -
अत्रास्माभिरेकश्रुतिस्वरसन्दर्भे
चर्चा विधीयते । यद्यपि वैयाकरणसिद्धान्तकौमुद्याम् एकश्रुतिस्वरप्रकरणं
पृथक्कृत्य नास्ति, तथापि साधारणस्वरनामकाध्याये, आदावेव एकश्रुतिसम्बद्धसूत्राणि प्राप्यन्ते यथा - एकश्रुतिः
दूरात्सम्बुद्धौ, यज्ञकर्मण्यजपन्यूङ्खसामसु
इत्यादीनि । अत्रास्माभिः वैयाकरणसिद्धान्तकौमुद्याः परिशीलनेन
यत्किञ्चिदपि एकश्रुतिविषयकं तथ्यमवापि, तत्सामान्यतया
समुद्घाट्यते ।
5.5. नव्यसिद्धान्तकौमुद्यनुसारेण
एकश्रुतिस्वरस्य सामान्यपरिचयः -
नव्यसिद्धान्तकौमुद्याम्
अपि एकश्रुतिस्वरस्य विषये सम्यक्तया व्याख्यानं प्राप्यते । तत्र नैकेषां
ग्रन्थानां सहायतया एकश्रुतिस्वरगतानां तथ्यानां रहस्योद्घाटनं कृतमस्ति । अतोऽत्र तस्यानुसरणं कृत्वा मया तत्सम्बन्धे शोद्धृदृष्ट्या
चर्चा क्रियते ।
5.6. एकश्रुतिस्वरसन्दर्भे उभयोः
कौमुद्योः मतभेदानुशीलनम्
-
अत्र एकश्रुतिस्वरसन्दर्भे
वयम् उभयोः कौमुद्योः अध्ययनानन्तरं एतदेव वक्तुं शक्नुमो यत् स्वरसम्बन्धिवैमत्यं
सूत्रमाध्यमेन तत्र न लब्धम् । नव्यकौमुदी च एकश्रुतिस्वराणां व्यवस्थितरूपेण
उपस्थापनं कृतवती एतत्तद्वैशिष्ट्यम् अस्ति । तत्र नैकासां टीकानां सहायतया
सूत्रगतं तात्पर्यं स्पष्टीकृतं वर्तते ।
5.7. पञ्चमाध्यायस्य
निष्कर्षख्यापनम्-
अत्र अस्माभिः सम्पूर्णस्य
पञ्चमाध्यायस्य निष्कर्षः ख्याप्यते । आदौ आमन्त्रिताम्रेडितवाक्यस्वराणां
सन्दर्भे ततश्च एकश्रुतिस्वराणां सन्दर्भे निष्कर्षविख्यापनङ्क्रियते।
5.7.1. आमन्त्रिताम्रेडितवाक्यस्वरसन्दर्भे
निष्कर्षख्यापनम्-
अत्रास्माभिरेतदेव वक्तुं शक्यते
यदुभयोरेव कौमुद्योः यद्यपि तद्विषयकाणि
सूत्राण्युपनिबद्धानि,
किन्तु नव्यकौमुद्याम् अन्वेषणपरकरीत्याऽऽमन्त्रिताम्रेडितवाक्यस्वरसम्बद्धसूत्राणां पृथक् प्रकरणविन्यासेन
तद्गतव्याख्यानेन च सुलभीकृतस्सरसीकृतस्सुकरीकृतश्च
स्वरमार्गस्तत्पान्थेभ्यः ।
कौमुद्यामपि च तत्तत्स्वरसूत्राणां सम्यङ्निर्देशः कृतः अस्ति । उभयोरेव स्वरसम्बन्धिपृथक्त्वं कुत्रापि न
दृक्पथमायाति ।
5.7.2. एकश्रुतिस्वरसन्दर्भे निष्कर्षख्यापनम् -
तुलनाधारेणैकश्रुतिस्वरसम्बन्धेऽत्रास्माभिरेतदेव
निश्चीयते, यत् उभयोरेव
कौमुद्योः यद्यप्येकश्रुतिस्वरसन्दर्भे
कुत्रापि वैमत्यं नास्ति,
तथापि नव्यकौमुद्यां यद्व्यवस्थितरूपेणैकश्रुतिस्वरसम्बन्धिसूत्रस्थापनं, यया च सरलरीत्या
तत्रत्यं व्याख्यानं कृतं
तन्नूनमेवाध्येतृभ्यस्सरलं
झटित्यवबोधकरं च वर्वर्त्येव ।
उपसंहारः
इतोऽनन्तरम् अस्माभिरत्रोपसंहारः क्रियते- सर्वेषामध्यायानां उपसंहर्तृत्त्वेनात्र एतदेव
वक्तुं शक्यते यदुभयोः कौमुद्योः यद्यपि
धातुप्रातिपदिकफिट्सूत्रसमासतिङन्तादिस्वराणां सम्यग्विवेको लभ्यते उभयोश्चापि कौमुद्योः यद्यपि तथ्यख्यापनता, भाष्याद्यनुशीलनपरकत्त्वञ्च
वर्वर्त्ति , तथापि वैयाकरणसिद्धान्तकौमुदीस्था स्वरप्रक्रिया, नानाटीकावलोकनानन्तरमेव
सूत्रगतानि रहस्यानि अवबोधयति !
वैयाकरणकौमुदीस्थस्वरप्रक्रियायामत्यल्पशब्दैस्स्वरगततथ्यं यद्यपि निगदितं, तथापि तस्य
गूढतथ्यं ज्ञातुं सुबोधिनीशेखरादीनां ग्रन्थानामवलोकनस्य आवश्यकता, भाष्याद्यवलोकनावश्यकता
च शिष्यत एव! किन्तु नव्यकौमुद्यां मूल
एव स्वरसूत्रसम्बद्धं यत्सामान्यव्याख्यानम्, यच्च नानाटीकानां
रहस्यं, भाष्यभावाश्चापि
निगुम्फिताः तेन वास्तविकरूपेण सर्वं स्वरभ्रमविनाशो भवति ।
वैयाकरणकौमुद्यपेक्षया नव्यकौमुदी ह्यद्यत्त्वे
स्वरप्रक्रियाविषये
झटित्यवबोधदाऽल्पमतीभ्योऽप्यध्येतृभ्योऽस्तीति तदध्ययनद्वारेण तुलनया च
स्पष्टयितुं शक्यते ।
नव्यकौमुद्यां कठिनशब्दानां हिन्द्यामर्था
अपि प्रोक्ताः,
येन तत्स्था स्वरप्रक्रिया हिन्दीभाषिजनेभ्यः अपि नितान्तं सरला जाता । एवमेव आदेशागमसुबन्तानां स्वरप्रकरणे निवेशेन आमन्त्रिताम्रेडितस्वरनिदर्शनेन, फिट्सूत्राणां
बाध्यबाधकभावपुरस्सरव्याख्यानेन, समासस्वरावसरे, प्रत्येकं समासस्य पृथक्पृथक्स्वरनिदर्शनेन नव्यकौमुद्याः
वैशिष्ट्यं स्पष्टमेव अस्ति । साधारणरूपेण
स्वरप्रक्रिया यद्यपि वैयाकरणसिद्धान्तकौमुदीद्वारेणापि जनैर्लब्धुं शक्यत एव ।
तथापि नव्यकौमुद्यामस्त्येव किञ्चित्सारल्यं, तथ्यविख्यापकत्त्वं, युगानुरुपकत्त्वञ्च । एवमस्माभिर्बोद्धुं शक्यते स्वरप्रक्रियायाः व्यावस्थितं समृद्धं
महाभाष्यादिभावविद्योतकं च रूपं
नव्यकौमुद्यामेव प्राप्यते ।
स्वरसम्बन्धिभेदस्तूभयोरेव कौमुद्योः न दृक्पथमारोहति ।
यतो हि द्वयोरेव कौमुद्योः अष्टाध्यायीस्थसूत्राणामेव व्याख्या कृता, तत्कथं पृथग् भवितुं शक्यते । किन्तु क्वचित् क्वचित् व्याख्यानवैशिष्ट्येन, नानोदाहरणसमुल्लसिता च नव्यकौमुदी स्वरसम्बन्धिप्राकर्ष्यं यात्येव ।
No comments:
Post a Comment