Wednesday, 27 September 2023

|| बिहारघट्टं नहि सन्त्यजामि || संस्कृत कविता हिमांशु गौड़

 || बिहारघट्टं नहि सन्त्यजामि ||

********
यत्र स्मृतिर्वेदविदां गुरूणां
श्रीविष्ण्वाश्रमाणां च तपांसि यत्र
सहस्रविद्वद्बटुकैर्वृतं यद्
बिहारघट्टं नहि सन्त्यजामि||१||

यजुष्प्रियाभ्यासरतोदराग्निर्
जाज्वल्यते पाठगतश्रमाच्च
ततस्स खादेच्छतशष्कुलीर्वै
यत्र, त्यजामो न बिहारघट्टम्||२||

यत्रैकतो नारवरी विभाति
श्रीकार्णवासी नगरी प्रतीच्यां
शब्दप्रियाणां श्रुतिसंहितानां
बिहारघट्टं नहि सन्त्यजामि||३||

श्रीश्यामबाबागुरुदर्शनानि
श्रीमत्प्रबोधाश्रमदेशनानि
गाङ्गानि वारीण्यपि संल्लभेरन्
यत्र त्यजामो न बिहारघट्टम्||४||

यत: प्रयामो ह्यपि रामघट्टं
यतो नमामोऽप्यथ वृद्धिकेशीं
भूतेश्वरं चैव यतो व्रजामो
बिहारघट्टं नहि सन्त्यजाम:||५||

यत्रास्ति मेऽवस्थिविनीतवर्यो
गुरुर्वशिष्ठोस्ति दिवाकरश्च
भातीह भङ्गस्य वनस्पतिश्री:
शिवार्पणाय स्वमुखार्पणाय||६||

घण्टास्वनो यत्र च भोजनाय
स्वरोऽत्र गुञ्जेद्द्विज! हर्षणाय
पठेम गङ्गालहरीं प्रभाते 
श्रयेम तस्माच्च बिहारघट्टम्||७||
******
हिमांशुर्गौड:
०८:२५ रात्रौ
२८/०२/२०२३

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...