Wednesday, 27 September 2023

देव श्रीगणेश

 फिल्म अग्निपथ के गीत "देवा श्रीगणेशा" का संस्कृत अनुवाद

*****
ज्वालास्स्फुरन्तीव अक्ष्णोश्च यस्या-
ऽपि हृदये ते नाम प्रभो!
किं चिन्तनं तस्य आरम्भता का,
तथा कास्तु परिणामता

भूमि-रम्बर-सुतारास्
तं नमन्तीव सर्वे,

भीतिरस्माद् बिभेति
यस्य रक्षां गणेश!
कुर्यादाशीस्तव!

हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||१||

तव भक्तेर्हि वरदानतां
योऽर्जयेत्, सोऽस्ति धनवान् जन:
तस्य नौका तटं याति नो,
देव! त्वत्तोऽनभिज्ञोऽस्ति यो!

मूषकस्तेऽस्ति रे वाहनं
सर्वलोकस्त्वया रक्ष्यते
पापवात: प्रचण्डो यदि
क्वचिज्ज्योतिर्न ते ह्रीयते

स्वस्य भाग्यस्य सोऽसौ 
धाता स्वयमेव जात:
विस्मृत्याखिलविश्वं 
येन केनापि गीतं 
नाम दिव्यं तव

हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||२||

त्वद्धूलेस्तिलकमाचरन्
देव! यस्त्वज्जनो जीवतात्
नामृताय स्पृहावान् स यो
भीतिहीनो विषं सम्पिबेत्

विघ्नराट्! ते महिम्नस्तले
कालयानस्य चक्रं चलेत्
प्रतिशोधस्य स्फुल्लिङ्गनै:
रावणस्यापि लङ्का दहेत्

शत्रुसेनासहस्रं
जीयते त्वत्समर्चारतेन
पर्वतीभूयते तत्कणोऽपि, 
श्लोकितं यत्र गीतं त्वदीयं
नाम पुण्यं शुभम्

हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||३||
***
हिमांशुर्गौड:
१:२० मध्याह्ने
०७/०७/२१

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...