फिल्म अग्निपथ के गीत "देवा श्रीगणेशा" का संस्कृत अनुवाद
*****
ज्वालास्स्फुरन्तीव अक्ष्णोश्च यस्या-
ऽपि हृदये ते नाम प्रभो!
किं चिन्तनं तस्य आरम्भता का,
तथा कास्तु परिणामता
भूमि-रम्बर-सुतारास्
तं नमन्तीव सर्वे,
भीतिरस्माद् बिभेति
यस्य रक्षां गणेश!
कुर्यादाशीस्तव!
हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||१||
तव भक्तेर्हि वरदानतां
योऽर्जयेत्, सोऽस्ति धनवान् जन:
तस्य नौका तटं याति नो,
देव! त्वत्तोऽनभिज्ञोऽस्ति यो!
मूषकस्तेऽस्ति रे वाहनं
सर्वलोकस्त्वया रक्ष्यते
पापवात: प्रचण्डो यदि
क्वचिज्ज्योतिर्न ते ह्रीयते
स्वस्य भाग्यस्य सोऽसौ
धाता स्वयमेव जात:
विस्मृत्याखिलविश्वं
येन केनापि गीतं
नाम दिव्यं तव
हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||२||
त्वद्धूलेस्तिलकमाचरन्
देव! यस्त्वज्जनो जीवतात्
नामृताय स्पृहावान् स यो
भीतिहीनो विषं सम्पिबेत्
विघ्नराट्! ते महिम्नस्तले
कालयानस्य चक्रं चलेत्
प्रतिशोधस्य स्फुल्लिङ्गनै:
रावणस्यापि लङ्का दहेत्
शत्रुसेनासहस्रं
जीयते त्वत्समर्चारतेन
पर्वतीभूयते तत्कणोऽपि,
श्लोकितं यत्र गीतं त्वदीयं
नाम पुण्यं शुभम्
हे देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश!
देव! श्रीगणेश ||३||
***
हिमांशुर्गौड:
१:२० मध्याह्ने
०७/०७/२१
No comments:
Post a Comment