फिल्म - मेजर साब गाना - प्यार किया तो निभाना.. इस गाने का संस्कृत अनुवाद ( वक्तीव प्रतिक्षणमेवं ते भूत्त्वा मत्तं हृदयम् ) -----×------×-----×-----× वक्तीव प्रतिक्षणमेवं ते, भूत्त्वा मत्तं हृदयं, वक्तीव प्रतिक्षणमेवं ते, भूत्त्वा मत्तं हृदयं, क्षणमात्रं प्राणरूपे! मत्तो दूरं नैव याहि ! प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् । अधुना मे जीव्यलक्ष्यं त्वन्मात्रसङ्गति: ..... कथय सकृत् त्वं चापि हस्ते निधाय हस्तं अधुना मे जीव्यलक्ष्यं त्वन्मात्रसङ्गति: .... कथितं ते मयैवं हस्ते निधाय हस्तं आवां स्याव सदैवाऽऽवयो: रहस्यज्ञौ सहचरौ वैमत्यं नो पूर्णेऽप्यायुषि भूयाद्वा मिथ:! प्रेम चावयोस्स्यादेवं यत् पश्येज् जगदेतत् ! प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवाह्यम् ! वक्तीव प्रतिक्षणमेवं ते भूत्त्वा मत्तं हृदयं क्षणमात्रं प्राणरूपे! मत्तो दूरं नैव याहि ! प्रेम कृतं चेन् निवाह्यम् प्रेम कृतं चेन् निवा...